Daśāphala Adyāyaḥ

अथ दशाफलाद्यायः।४७ atha daśāphalādyāyaḥ |47

श्रुताश्च बहुधा भेदा दशानां च मया मुने
फलं च कीदृशं तासां कृपया मे तदुच्यताम्‌।१
śrutāśca bahudhā bhedā daśānāṁ ca mayā mune
phalaṁ ca kīdṛśaṁ tāsāṁ kṛpayā me taducyatām |1

साधारणं विशिष्टञ्च दशानां द्विविधं फलम्‌
ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च।२
sādhāraṇaṁ viśiṣṭañca daśānāṁ dvividhaṁ phalam
grahāṇāṁ ca svabhāvena sthānasthitivaśena ca |2

ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च
आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत्‌।३
grahavīryānusāreṇa phalaṁ jñeyaṁ daśāsu ca
ādyadreṣkāṇage kheṭe daśārambhe phalaṁ vadet |3

दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे
अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे।४
daśāmadhye phalaṁ vācyaṁ madhyadreṣkāṇage khage
ante phalaṁ tṛtīyasthe vyastaṁ kheṭe ca vakrage |4

दशारम्भे दशादीशे लग्नगे शुभदृग्‌युते
स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम्‌।५
daśārambhe daśādīśe lagnage śubhadṛgyute
svocce svabhe svamaitre vā śubhaṁ tasya daśāphalam |5

षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते
अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम्‌।६
ṣaṣṭhā’ṣṭamavyayasthe ca nīcāstaripubhasthite
aśubhaṁ tatphalaṁ cā’tha bruve sarvadaśāphalam |6

मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे
केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते।७
mūlatrikoṇe svakṣetre svocce vā paramoccage
kendratrikoṇalābhasthe bhāgyakarmādhipairyute |7

सूर्ये बलसमायुक्ते निजवर्गबलैर्युते
तस्मिन्दाये महत्‌ सौख्यं धनलाभादिकं शुभम्‌।८
sūrye balasamāyukte nijavargabalairyute
tasmindāye mahat saukhyaṁ dhanalābhādikaṁ śubham |8

अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम्‌
सुताधिपसमायुक्ते पुत्रलाभं च विन्दति।९
atyantaṁ rājasanmānamaśvāṁdolyādikaṁ śubham
sutādhipasamāyukte putralābhaṁ ca vindati |9

धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत्‌
वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत्‌।१०
dhaneśasya ca sambandhe gajāntaiśvaryamādiśet
vāhanādhipasambandhe vāhanātrayalābhakṛt |10

नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः
वस्त्रवाहनलाभश्च दशायां बलिनो रवेः।११
nṛpalatuṣṭirvittāḍhyaḥ senādhīśaḥ sukhī naraḥ
vastravāhanalābhaśca daśāyāṁ balino raveḥ |11

नीचे षडष्टके रिःफे दुर्बले पापसंयुते
राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते।१२
nīce ṣaḍaṣṭake riḥphe durbale pāpasaṁyute
rāhuketusamāyukte duhsthānādhipasaṁyute |12

तस्मिन्दाये महापीडा धनधान्यविनाशकृत
राजकोपः प्रवासश्च राजदण्डो धनक्षयः।१३
tasmindāye mahāpīḍā dhanadhānyavināśakṛta
rājakopaḥ pravāsaśca rājadaṇḍo dhanakṣayaḥ |13

ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत
पितृक्षयभयं चैव गृहे त्वशुभमेव च।१४
jvarapīḍā yaśohānirbandhumitravirodhakṛta
pitṛkṣayabhayaṁ caiva gṛhe tvaśubhameva ca |14

पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति
शुभदृष्टियुते सूर्ये मध्ये तस्मिन्‌ क्वचित्सुखम्‌
पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः।१५
pitṛvarge manastāpaṁ jandveṣaṁ ca vindati
śubhadṛṣṭiyute sūrye madhye tasmin kvacitsukham
pāpagrheṇa sandṛṣṭe vadetpāpaphalaṁ budhaḥ |15

एवं सूर्यफलं विप्र संक्षेपादुदितं मया
विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम्‌।१६
evaṁ sūryaphalaṁ vipra saṁkṣepāduditaṁ mayā
viṁśottarīmatenātha bruve candradaśāphalam |16

स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे
शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते।१७
svocce svakṣetrage caiva kendre lābhatrikoṇage
śubhagraheṇa saṁyukte pūrṇe candrebalairyute |17

कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते
आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत।१८
karmabhāgyādhipairyukte vāhaneśabalairyute
ādyantaiśvaryasaubhāgyadhanadhānyādilābhakṛta |18

गृहे तु शुभकार्याणि वाहनं राजदर्शनम्‌
यत्नकार्यार्थसिद्धिः स्याद्‌ गृहे लक्ष्मीकटाक्षकृत्‌।१९
gṛhe tu śubhakāryāṇi vāhanaṁ rājadarśanam
yatnakāryārthasiddhiḥ syād gṛhe lakṣmīkaṭākṣakṛt |19

मित्रप्रभुवशाद्‌भाग्यं राज्यलाभं महत्सुखम्‌
अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत्‌।२०
mitraprabhuvaśādbhāgyaṁ rājyalābhaṁ mahatsukham
aśvāndolyādilābhaṁ ca śvetavastrādikaṁ labhet |20

पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम्‌
धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा।२१
putralābhādisantoṣaṁ gṛhagodhanasaṁkulam
dhanasthānagate candre tuṅge svakṣetrage’pi vā |21

अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम्‌
निक्षेपराजसन्मानं विद्यालाभं च विन्दति।२२
anekadhanalābhaṁ ca bhāgyavṛddhirmahatsukham
nikṣeparājasanmānaṁ vidyālābhaṁ ca vindati |22

नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति
दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम्‌।२३
nīce vā kṣīṇacandre vā dhanahānirbhaviṣyati
duścikye balasaṁyukte kvacitsaukhyaṁ kvaciddhanam |23

दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम्‌
भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः।२४
durbale pāpasaṁyukte dehajāḍyaṁ manorujam
bhṛtyapīḍā vittahānirmātṛvargajanādvadhaḥ |24

षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते
राजद्वेषो मनोदुःखं धनधान्यादिनाशनम्‌।२५
ṣaṣṭhāṣṭamavyaye candre durbale pāpasaṁyute
rājadveṣo manoduḥkhaṁ dhanadhānyādināśanam |25

मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम्‌
दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम्‌
देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत्‌।२६
mātṛkleṣaṁ manastāpaṁ dehajāḍyaṁ manorujam
duḥsthe candre balairyukte kvacillābhaṁ kvacitsukham
dehajāḍyaṁ kvaciccaiva śāntyā tatra śubhaṁ diśet |26

स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च
ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम्‌।२७
svabhoccādigatasyaivaṁ nīcaśatrubhagasya ca
bravīmi bhūmipurtasya śubhā’śubhadaśāphalam |27

परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे
स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा।२८
paramoccagate bhaume svocce mūlatrikoṇage
svarkṣe kendratrikoṇe vā lābhe vā dhanage’pi vā |28

सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके
राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत्‌।२९
sampūrṇabalasaṁyukte śubhadṛṣṭe śubhāṁśake
rājyalābhaṁ bhūmilābhaṁ dhanadhānyādilābhakṛt |29

आधिक्यं राजसम्मानं वाहनाम्बरभूषणम्‌
विदेशे स्थानलाभं च सोदराणां सुखं लभेत्‌।३०
ādhikyaṁ rājasammānaṁ vāhanāmbarabhūṣaṇam
videśe sthānalābhaṁ ca sodarāṇāṁ sukhaṁ labhet |30

केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते
पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत्‌।३१
kendre gate sadā bhaume duścikye balasaṁyute
parākramādvittalābho yuddhe śatrujayo bhavet |31

कलत्रपुत्रविभवं राजसम्मानमेव च
दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत्‌।३२
kalatraputravibhavaṁ rājasammānameva ca
daśādau sukhamāpnoti daśānte kaṣṭamādiśet |32

नीचादिदुष्टभावस्थे भौमे बलविवर्जिते
पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका।३३
nīcādiduṣṭabhāvasthe bhaume balavivarjite
pāpayukte pāpadṛṣṭe sā daśā neṣṭadāyikā |33

एवं राहोश्च केतोश्च कथयामि गृहादिकम्‌
तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन।३४
evaṁ rāhośca ketośca kathayāmi gṛhādikam
tayordaśāphalajñaptyai tavā’gre dvijanandana |34

राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम्‌
मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च।३५
rāhostu vṛṣabhaṁ ketorvṛścikaṁ tuṅgasaṁjñakam
mūlatrikoṇakaṁ jñeyaṁ yugmaṁ cāpaṁ krameṇa ca |35

कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित्‌
तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम्‌।३६
kumbhālī ca gṛhau proktau kanyāmīnau ca kenacit
taddāye bahusaukhyaṁ ca dhanadhānyādisampadām |36

मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः
नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः।३७
mitrprabhuvaśādiṣṭaṁ vāhanaṁ putrasambhavaḥ
navīnagṛhanirmāṇaṁ dharmacintā mahotsavaḥ |37

विदेशराजसन्मानं वस्त्रालङ्कारभूषणम्‌
शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते।३८
videśarājasanmānaṁ vastrālaṅkārabhūṣaṇam
śubhayukte śubhairdṛṣṭe yogakārakasaṁyute |38

केन्द्रत्रिकोणलाभे वा दुश्चिक्ये शुभराशिगे
महाराजप्रसादेन सर्वसम्पत्सुखावहम्‌।३९
kendratrikooṇalābhe vā duścikye śubharāśige
mahārājaprasādena sarvasampatsukhāvaham |39

यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम्‌
रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत्‌।४०
yavanaprabhusanmānaṁ grhe kalyāṇasambhavam
randhre vā vyayage rāhau taddāye kaṣṭamādiśet |40

पापग्रहेण सम्बन्धे मारकग्र्हसंयुते
नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा।४१
pāpagraheṇa sambandhe mārakagrhasaṁyute
nīcarāśigate vāpi sthānabhraṁśo manovyathā |41

विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम्‌
दशादौ देहपीडा च धनधान्यपरिच्युतिः।४२
vināśo dāraputrāṇāṁ kutsitānnaṁ ca bhojanam
daśādau dehapīḍā ca dhanadhānyaparicyutiḥ |42

दशामध्ये तु सौख्यं स्यात्‌ स्वदेशे धनलाभकृत्‌
दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा।४३
daśāmadhye tu saukhyaṁ syāt svadeśe dhanalābhakṛt
daśānte kaṣṭamāpnoti sthānabhraṁśo manovyathā |43

यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः
तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम्‌।४४
yaḥ sarveṣu nābhogeṣu budhairatiśubhaḥ smṛtaḥ
tasya devendrapūjyasya kathayāmi daśāphalam |44

स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे
मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा।४५
svocce svakṣetrage jīve kendre lābhatrikoṇage
mūlatrikoṇalābhe vā tuṁgāṁśe svāṁśage’pi vā |45

राज्यलाभं महापौरुषं राजसन्मानकीर्तनम्‌
गजवाजिसमायुक्तं देवब्राह्मणपूजनम्‌।४६
rājyalābhaṁ mahāpauruṣaṁ rājasanmānakīrtanam
gajavājisamāyuktaṁ devabrāhmaṇapūjanam |46

दारपुत्रादिसौख्यं च वाहनांबरलाभजम्‌
यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम्‌।४७
dāraputrādisaukhyaṁ ca vāhanāṁbaralābhajam
yajñādikarmasiddhiḥ syādvedāntaśravaṇādikam |47

महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा
आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम्‌।४८
mahārājaprasādenā’bhīṣṭasiddhiḥ sukhāvahā
āndolikādilābhaśca kalyāṇaṁ ca mahatsukham |48

पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम्‌
नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते।४९
putradārādilābhaśca annadānaṁ mahatpriyam
nīcāstapāpasaṁyukte jīvai riṣphāṣṭasaṁyute |49

स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्‌भयम्‌
पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत्‌।५०
sthānabhraṁśaṁ manastāpaṁ putrapīḍāmahadbhayam
paśvādidhanahāniśca tīrthayātrādikaṁ labhet |50

आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत्‌
मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम्‌।५१
ādau kaṣṭaphalaṁ caiva catuṣpājjīvalābhakṛt
madhyānte sukhamāpnoti rājasammānavaibhavam |51

अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः
तस्य भास्करपुत्रस्य कथयामि दशाफलम्‌।५२
atha sarveṣu kheṭeṣu yo’tihīnaḥ prakīrtitaḥ
tasya bhāskaraputrasya kathayāmi daśāphalam |52

स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि
मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा।५३
svocce svakṣetrage mande mitrakṣetre’tha vā yadi
mūlatrikoṇe bhāgye vā tuṁgāṁśe svāṁśage’pi vā |53

दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम्‌
सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत्‌।५४
duścikye lābhage caiva rājasammānavaibhavam
satkīrtirdhanalābhaśca vidyāvādavinodakṛt |54

महाराजप्रसादेन गजवाहनभूषणम्‌
राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम्‌।५५
mahārājaprasādena gajavāhanabhūṣaṇam
rājayogaṁ prakurvīta senādhīśānmahatsukham |55

लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत्‌।५६
lakṣmīkaṭākṣacihnāni rājyalābhaṁ karoti ca
gṛhe kalyāṇasampattirdāraputrādilābhakṛt |56

षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा
विषशस्त्रादिपीडा च स्थाभ्रंशं महद्‌भयम्‌।५७
ṣaṣṭhāṣṭamavyaye mande nīce vā’staṅgate’pi vā
viṣaśastrādipīḍā ca sthābhraṁśaṁ mahadbhayam |57

पितृमातृवियोगं च दारपुत्रादिपीडनम्‌
राजवैस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा।५८
pitṛmātṛviyogaṁ ca dāraputrādipīḍanam
rājavaisḥamyakāryāṇi hyaniṣṭaṁ bandhanaṁ tathā |58

शुभयुक्तेक्षिते मन्दे योगकारकसंयुते
केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ।५९
śubhayuktekṣite mande yogakārakasaṁyute
kendratrikoṇalābhe vā mīnage kārmuke śanau |59

राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम्‌।६०
rājyalābhaṁ mahotsāhaṁ gajaśvāmbarasaṁkulam |60

अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः
तस्य तारेशपुत्रस्य कथयामि दशाफलम्‌ ।६१
atha sarvanabhogeṣu yaḥ kumāraḥ prakīrtitaḥ
tasya tāreśaputrasya kathayāmi daśāphalam |61

स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे
मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम्‌।६२
svocce svakṣetrasaṁyukte kendralābhatrikoṇage
mitrakṣetrasamāyukte saumye dāye mahatsukham |62

धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम्‌
ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम्‌।६३
dhanadhānyādilābhaṁ ca satkīrtidhanasampadām
jñānādhikyaṁ nṛpaprītiṁ satkarmaguṇavarddhanam |63

पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम्‌
क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम्‌।६४
putradārādisaukhyaṁ ca dehārogyaṁ mahatsukham
kṣīreṇa bhojanaṁ saukhyaṁ vyāpārāllabhate dhanam |64

शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा
आधिपत्ये बलवती सम्पूर्ण्फलदादिका।६५
śubhadṛṣṭiyute saumye bhāgye karmādhipe daśā
ādhipatye balavatī sampūrṇphaladādikā |65

पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम्‌
बन्धुजनविरोधं च विदेशगमनं लभेत्‌।६६
pāpagrahayute dṛṣṭe rājadveṣaṁ manorujam
bandhujanavirodhaṁ ca videśagamanaṁ labhet |66

परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम्‌
षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम्‌।६७
parapreṣyaṁ ca kalahaṁ mūrtakṛrcchānmahanbhayam
ṣaṣṭhāṣṭamavyaye saumye lābhabhogārthanāśanam |67

वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत्‌
नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम्‌।६८
vātapīḍāṁ dhanaṁ caivaṁ pāṇḍurogaṁ vinirdiśet
nṛpacaurāgnibhītiṁ ca kṛṣigobhūmināśanam |68

दशादौ धनधान्यं च विद्यालाभं महत्सुखम्‌
पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत्‌।६९
daśādau dhanadhānyaṁ ca vidyālābhaṁ mahatsukham
putrakalyāṇasampattiḥ sanmārge dhanalābhakṛt |69

मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति।७०
madhye narendrasanmānamante duḥkhaṁ bhaviṣyati |70

यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः
तस्य केतोरिदानीं ते कथेयामि दशाफलम्‌।७१
yastamograhayormadhye kabandhaḥ kathyate budhaiḥ
tasya ketoridānīṁ te katheyāmi daśāphalam |71

केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते
स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम्‌।७२
kendre lābhe trikoṇe va śubharāśau śubhekṣite
svocce vā śubhavarge vā rājaprītiṁ manonugam |72

देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम्‌
देशान्तरप्रयाणं च निर्दिशेत्‌ तत्‌ सुखावहम्‌।७३
deśāgrāmādhipatyaṁ ca vāhanaṁ putrasambhavam
deśāntaraprayāṇaṁ ca nirdiśet tat sukhāvaham |73

पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत्‌
दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत्‌।७४
putradārasukhaṁ caiva catuṣpājjīvalābhakṛt
duścikye ṣaṣṭhalābhe vā keturdāye sukhaṁ diśet |74

राज्यं करोति मित्रांशं गजवाजिसमन्वितम्‌
दशदौ राजयोगश्च दशामध्ये महद्‌भयम्‌।७५
rājyaṁ karoti mitrāṁśaṁ gajavājisamanvitam
daśadau rājayogaśca daśāmadhye mahadbhayam |75

अन्ते दूराटनं चैव देहविश्रमणं तथा
धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते।७६
ante dūrāṭanaṁ caiva dehaviśramaṇaṁ tathā
dhane randhre vyaye ketau pāpadṛṣṭiyutekṣite |76

निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम्‌
शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम्‌।७७
nigaḍaṁ bandhunāśaṁ ca sthānabhraṁśaṁ manorujam
śūdrasaṅgādilābhaṁ ca kurute rogasaṁkulam |77

अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति
तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम्‌।७८
atha bhūteṣu yaḥ śukrā madarūpeṇa tiṣṭhati
tasya daityagurorvipra kathayāmi daśāphalam |78

परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे
नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम्‌।७९
paramoccagate śukre svocce svakṣetrakendrage
nṛpā’bhiṣekasamprāptirvāhanā’mbarabhūṣaṇam |79

गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम्‌
अखण्डमण्डलाधीशाराजसन्मानवैभवम्‌।८०
gajāśvapaśulābhaṁ ca nityaṁ miṣṭhānnabhojanam
akhaṇḍamaṇḍalādhīśārājasanmānavaibhavam |80

मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत्‌
त्रिकोणस्थे निजे तस्मिन्‌ राज्यार्थगृहहसम्पदः।८१
mṛdaṅgavādyaghoṣaṁ ca gṛhe lakṣmīkaṭākṣakṛt
trikoṇasthe nije tasmin rājyārthagṛhahasampadaḥ |81

विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम्‌
सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम्‌।८२
vivāhotsavakāryāṇi putrakalyāṇavaibhavam
senādhipatyaṁ kurute iṣṭabandhusamāganam |82

नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्‌ग्रहम्‌
षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे।८३
naṣṭarājyāddhanaprāptiṁ gṛhe godhanasaṅgraham
ṣaṣṭhāṣṭamavyaye śukre nīce vā vyayarāśige |83

आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम्‌
व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत्‌।८४
ātmabandhujanadveṣaṁ dāravargādipīḍanam
vyavasāyātphlaṁ naṣṭaṁ gomahiṣyādihānikṛt |84

दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत्‌
भाग्यकर्माधिपत्येन लग्नवाहनराशिगे।८५
dāraputrādipīḍā vā ātmabandhuviyogakṛt
bhāgyakarmādhipatyena lagnavāhanarāśige |85

तद्दशायां महत्सौख्यं देशग्रामाधिपालता
देवालयतडागादिपुण्यकर्मसु संग्रहः।८६
taddaśāyāṁ mahatsaukhyaṁ deśagrāmādhipālatā
devālayataḍāgādipuṇyakarmasu saṁgrahaḥ |86

अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम्‌
उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः।८७
annadāne mahatsaukhyaṁ nityaṁ miṣṭhānnabhojanam
utsāhaḥ kīrtisampattī strīputradhanasampadaḥ |87

स्वभुक्तौ फलमेवं स्याद्‌बलान्यन्यानि भुक्तिषु
द्वितीयद्यूननाथे तु देहपीडा भविष्यति।८८
svabhuktau phalamevaṁ syādbalānyanyāni bhuktiṣu
dvitīyadyūnanāthe tu dehapīḍā bhaviṣyati |88

तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत्‌
स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत्‌।८९
taddoṣaparihārārthaṁ rudraṁ vā tryambakaṁ japet
svetāṁ gāṁ mahiṣīṁ davyādārogyaṁ ca tato bhavet |89